Tagged with

Chapter 1,hathayoga pradipika

13 April 2017 03:52 AM

चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् ॥ ३५॥ Chaturaśī...

12 April 2017 03:51 AM

Śavaâsana उत्तानं शबवद्भूमौ शयनं तच्छवासनम् । शवासनं श्रान्ति-हरं चित्त-विश्रान्ति-कारकम...

11 April 2017 03:51 AM

हरति सकल-रोगानाशु गुल्मोदरादीन् अभिभवति च दोषानासनं श्री-मयूरम् । बहु कदशन-भुक्तं भस्म कुर...

10 April 2017 03:50 AM

Mayûraâsana धरामवष्टभ्य कर-द्वयेन तत्-कूर्पर-स्थापित-नाभि-पार्श्वः । उच्चासनो दण्डवदुत्थ...

9 April 2017 03:50 AM

इति पश्चिमतानमासनाग्र्यं पवनं पश्चिम-वाहिनं करोति । उदयं जठरानलस्य कुर्याद् उदरे कार्श्यमर...

8 April 2017 03:49 AM

Paśchima Tâna प्रसार्य पादौ भुवि दण्ड-रूपौ दोर्भ्यां पदाग्र-द्वितयं गृहीत्वा । जानूपरिन्...

7 April 2017 04:48 AM

Matsyaâsana वामोरु-मूलार्पित-दक्ष-पादं जानोर्बहिर्वेष्टित-वाम-पादम् । प्रगृह्य तिष्ठेत्पर...

6 April 2017 04:48 AM

Dhanurâsana पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुर्-आसनम...

5 April 2017 04:47 AM

Uttâna Kûrmaâsana कुक्कुटासन-बन्ध-स्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान ...